Declension table of ?dvyuktha

Deva

MasculineSingularDualPlural
Nominativedvyukthaḥ dvyukthau dvyukthāḥ
Vocativedvyuktha dvyukthau dvyukthāḥ
Accusativedvyuktham dvyukthau dvyukthān
Instrumentaldvyukthena dvyukthābhyām dvyukthaiḥ dvyukthebhiḥ
Dativedvyukthāya dvyukthābhyām dvyukthebhyaḥ
Ablativedvyukthāt dvyukthābhyām dvyukthebhyaḥ
Genitivedvyukthasya dvyukthayoḥ dvyukthānām
Locativedvyukthe dvyukthayoḥ dvyuktheṣu

Compound dvyuktha -

Adverb -dvyuktham -dvyukthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria