Declension table of ?dvyudātta

Deva

MasculineSingularDualPlural
Nominativedvyudāttaḥ dvyudāttau dvyudāttāḥ
Vocativedvyudātta dvyudāttau dvyudāttāḥ
Accusativedvyudāttam dvyudāttau dvyudāttān
Instrumentaldvyudāttena dvyudāttābhyām dvyudāttaiḥ dvyudāttebhiḥ
Dativedvyudāttāya dvyudāttābhyām dvyudāttebhyaḥ
Ablativedvyudāttāt dvyudāttābhyām dvyudāttebhyaḥ
Genitivedvyudāttasya dvyudāttayoḥ dvyudāttānām
Locativedvyudātte dvyudāttayoḥ dvyudātteṣu

Compound dvyudātta -

Adverb -dvyudāttam -dvyudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria