Declension table of ?dvyudāsa

Deva

MasculineSingularDualPlural
Nominativedvyudāsaḥ dvyudāsau dvyudāsāḥ
Vocativedvyudāsa dvyudāsau dvyudāsāḥ
Accusativedvyudāsam dvyudāsau dvyudāsān
Instrumentaldvyudāsena dvyudāsābhyām dvyudāsaiḥ dvyudāsebhiḥ
Dativedvyudāsāya dvyudāsābhyām dvyudāsebhyaḥ
Ablativedvyudāsāt dvyudāsābhyām dvyudāsebhyaḥ
Genitivedvyudāsasya dvyudāsayoḥ dvyudāsānām
Locativedvyudāse dvyudāsayoḥ dvyudāseṣu

Compound dvyudāsa -

Adverb -dvyudāsam -dvyudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria