Declension table of ?dvyekāntara

Deva

NeuterSingularDualPlural
Nominativedvyekāntaram dvyekāntare dvyekāntarāṇi
Vocativedvyekāntara dvyekāntare dvyekāntarāṇi
Accusativedvyekāntaram dvyekāntare dvyekāntarāṇi
Instrumentaldvyekāntareṇa dvyekāntarābhyām dvyekāntaraiḥ
Dativedvyekāntarāya dvyekāntarābhyām dvyekāntarebhyaḥ
Ablativedvyekāntarāt dvyekāntarābhyām dvyekāntarebhyaḥ
Genitivedvyekāntarasya dvyekāntarayoḥ dvyekāntarāṇām
Locativedvyekāntare dvyekāntarayoḥ dvyekāntareṣu

Compound dvyekāntara -

Adverb -dvyekāntaram -dvyekāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria