Declension table of ?dvyavarā

Deva

FeminineSingularDualPlural
Nominativedvyavarā dvyavare dvyavarāḥ
Vocativedvyavare dvyavare dvyavarāḥ
Accusativedvyavarām dvyavare dvyavarāḥ
Instrumentaldvyavarayā dvyavarābhyām dvyavarābhiḥ
Dativedvyavarāyai dvyavarābhyām dvyavarābhyaḥ
Ablativedvyavarāyāḥ dvyavarābhyām dvyavarābhyaḥ
Genitivedvyavarāyāḥ dvyavarayoḥ dvyavarāṇām
Locativedvyavarāyām dvyavarayoḥ dvyavarāsu

Adverb -dvyavaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria