Declension table of ?dvyavara

Deva

NeuterSingularDualPlural
Nominativedvyavaram dvyavare dvyavarāṇi
Vocativedvyavara dvyavare dvyavarāṇi
Accusativedvyavaram dvyavare dvyavarāṇi
Instrumentaldvyavareṇa dvyavarābhyām dvyavaraiḥ
Dativedvyavarāya dvyavarābhyām dvyavarebhyaḥ
Ablativedvyavarāt dvyavarābhyām dvyavarebhyaḥ
Genitivedvyavarasya dvyavarayoḥ dvyavarāṇām
Locativedvyavare dvyavarayoḥ dvyavareṣu

Compound dvyavara -

Adverb -dvyavaram -dvyavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria