Declension table of ?dvyavara

Deva

MasculineSingularDualPlural
Nominativedvyavaraḥ dvyavarau dvyavarāḥ
Vocativedvyavara dvyavarau dvyavarāḥ
Accusativedvyavaram dvyavarau dvyavarān
Instrumentaldvyavareṇa dvyavarābhyām dvyavaraiḥ dvyavarebhiḥ
Dativedvyavarāya dvyavarābhyām dvyavarebhyaḥ
Ablativedvyavarāt dvyavarābhyām dvyavarebhyaḥ
Genitivedvyavarasya dvyavarayoḥ dvyavarāṇām
Locativedvyavare dvyavarayoḥ dvyavareṣu

Compound dvyavara -

Adverb -dvyavaram -dvyavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria