Declension table of ?dvyardha

Deva

MasculineSingularDualPlural
Nominativedvyardhaḥ dvyardhau dvyardhāḥ
Vocativedvyardha dvyardhau dvyardhāḥ
Accusativedvyardham dvyardhau dvyardhān
Instrumentaldvyardhena dvyardhābhyām dvyardhaiḥ dvyardhebhiḥ
Dativedvyardhāya dvyardhābhyām dvyardhebhyaḥ
Ablativedvyardhāt dvyardhābhyām dvyardhebhyaḥ
Genitivedvyardhasya dvyardhayoḥ dvyardhānām
Locativedvyardhe dvyardhayoḥ dvyardheṣu

Compound dvyardha -

Adverb -dvyardham -dvyardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria