Declension table of ?dvyantara

Deva

NeuterSingularDualPlural
Nominativedvyantaram dvyantare dvyantarāṇi
Vocativedvyantara dvyantare dvyantarāṇi
Accusativedvyantaram dvyantare dvyantarāṇi
Instrumentaldvyantareṇa dvyantarābhyām dvyantaraiḥ
Dativedvyantarāya dvyantarābhyām dvyantarebhyaḥ
Ablativedvyantarāt dvyantarābhyām dvyantarebhyaḥ
Genitivedvyantarasya dvyantarayoḥ dvyantarāṇām
Locativedvyantare dvyantarayoḥ dvyantareṣu

Compound dvyantara -

Adverb -dvyantaram -dvyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria