Declension table of ?dvyanīkā

Deva

FeminineSingularDualPlural
Nominativedvyanīkā dvyanīke dvyanīkāḥ
Vocativedvyanīke dvyanīke dvyanīkāḥ
Accusativedvyanīkām dvyanīke dvyanīkāḥ
Instrumentaldvyanīkayā dvyanīkābhyām dvyanīkābhiḥ
Dativedvyanīkāyai dvyanīkābhyām dvyanīkābhyaḥ
Ablativedvyanīkāyāḥ dvyanīkābhyām dvyanīkābhyaḥ
Genitivedvyanīkāyāḥ dvyanīkayoḥ dvyanīkānām
Locativedvyanīkāyām dvyanīkayoḥ dvyanīkāsu

Adverb -dvyanīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria