Declension table of ?dvyakṣaranāmamālā

Deva

FeminineSingularDualPlural
Nominativedvyakṣaranāmamālā dvyakṣaranāmamāle dvyakṣaranāmamālāḥ
Vocativedvyakṣaranāmamāle dvyakṣaranāmamāle dvyakṣaranāmamālāḥ
Accusativedvyakṣaranāmamālām dvyakṣaranāmamāle dvyakṣaranāmamālāḥ
Instrumentaldvyakṣaranāmamālayā dvyakṣaranāmamālābhyām dvyakṣaranāmamālābhiḥ
Dativedvyakṣaranāmamālāyai dvyakṣaranāmamālābhyām dvyakṣaranāmamālābhyaḥ
Ablativedvyakṣaranāmamālāyāḥ dvyakṣaranāmamālābhyām dvyakṣaranāmamālābhyaḥ
Genitivedvyakṣaranāmamālāyāḥ dvyakṣaranāmamālayoḥ dvyakṣaranāmamālānām
Locativedvyakṣaranāmamālāyām dvyakṣaranāmamālayoḥ dvyakṣaranāmamālāsu

Adverb -dvyakṣaranāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria