Declension table of ?dvyakṣara

Deva

NeuterSingularDualPlural
Nominativedvyakṣaram dvyakṣare dvyakṣarāṇi
Vocativedvyakṣara dvyakṣare dvyakṣarāṇi
Accusativedvyakṣaram dvyakṣare dvyakṣarāṇi
Instrumentaldvyakṣareṇa dvyakṣarābhyām dvyakṣaraiḥ
Dativedvyakṣarāya dvyakṣarābhyām dvyakṣarebhyaḥ
Ablativedvyakṣarāt dvyakṣarābhyām dvyakṣarebhyaḥ
Genitivedvyakṣarasya dvyakṣarayoḥ dvyakṣarāṇām
Locativedvyakṣare dvyakṣarayoḥ dvyakṣareṣu

Compound dvyakṣara -

Adverb -dvyakṣaram -dvyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria