Declension table of ?dvyakṣa

Deva

NeuterSingularDualPlural
Nominativedvyakṣam dvyakṣe dvyakṣāṇi
Vocativedvyakṣa dvyakṣe dvyakṣāṇi
Accusativedvyakṣam dvyakṣe dvyakṣāṇi
Instrumentaldvyakṣeṇa dvyakṣābhyām dvyakṣaiḥ
Dativedvyakṣāya dvyakṣābhyām dvyakṣebhyaḥ
Ablativedvyakṣāt dvyakṣābhyām dvyakṣebhyaḥ
Genitivedvyakṣasya dvyakṣayoḥ dvyakṣāṇām
Locativedvyakṣe dvyakṣayoḥ dvyakṣeṣu

Compound dvyakṣa -

Adverb -dvyakṣam -dvyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria