Declension table of ?dvyakṣa

Deva

MasculineSingularDualPlural
Nominativedvyakṣaḥ dvyakṣau dvyakṣāḥ
Vocativedvyakṣa dvyakṣau dvyakṣāḥ
Accusativedvyakṣam dvyakṣau dvyakṣān
Instrumentaldvyakṣeṇa dvyakṣābhyām dvyakṣaiḥ dvyakṣebhiḥ
Dativedvyakṣāya dvyakṣābhyām dvyakṣebhyaḥ
Ablativedvyakṣāt dvyakṣābhyām dvyakṣebhyaḥ
Genitivedvyakṣasya dvyakṣayoḥ dvyakṣāṇām
Locativedvyakṣe dvyakṣayoḥ dvyakṣeṣu

Compound dvyakṣa -

Adverb -dvyakṣam -dvyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria