Declension table of ?dvyaṅgulā

Deva

FeminineSingularDualPlural
Nominativedvyaṅgulā dvyaṅgule dvyaṅgulāḥ
Vocativedvyaṅgule dvyaṅgule dvyaṅgulāḥ
Accusativedvyaṅgulām dvyaṅgule dvyaṅgulāḥ
Instrumentaldvyaṅgulayā dvyaṅgulābhyām dvyaṅgulābhiḥ
Dativedvyaṅgulāyai dvyaṅgulābhyām dvyaṅgulābhyaḥ
Ablativedvyaṅgulāyāḥ dvyaṅgulābhyām dvyaṅgulābhyaḥ
Genitivedvyaṅgulāyāḥ dvyaṅgulayoḥ dvyaṅgulānām
Locativedvyaṅgulāyām dvyaṅgulayoḥ dvyaṅgulāsu

Adverb -dvyaṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria