Declension table of ?dvyadhika

Deva

NeuterSingularDualPlural
Nominativedvyadhikam dvyadhike dvyadhikāni
Vocativedvyadhika dvyadhike dvyadhikāni
Accusativedvyadhikam dvyadhike dvyadhikāni
Instrumentaldvyadhikena dvyadhikābhyām dvyadhikaiḥ
Dativedvyadhikāya dvyadhikābhyām dvyadhikebhyaḥ
Ablativedvyadhikāt dvyadhikābhyām dvyadhikebhyaḥ
Genitivedvyadhikasya dvyadhikayoḥ dvyadhikānām
Locativedvyadhike dvyadhikayoḥ dvyadhikeṣu

Compound dvyadhika -

Adverb -dvyadhikam -dvyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria