Declension table of ?dvyadhika

Deva

MasculineSingularDualPlural
Nominativedvyadhikaḥ dvyadhikau dvyadhikāḥ
Vocativedvyadhika dvyadhikau dvyadhikāḥ
Accusativedvyadhikam dvyadhikau dvyadhikān
Instrumentaldvyadhikena dvyadhikābhyām dvyadhikaiḥ dvyadhikebhiḥ
Dativedvyadhikāya dvyadhikābhyām dvyadhikebhyaḥ
Ablativedvyadhikāt dvyadhikābhyām dvyadhikebhyaḥ
Genitivedvyadhikasya dvyadhikayoḥ dvyadhikānām
Locativedvyadhike dvyadhikayoḥ dvyadhikeṣu

Compound dvyadhika -

Adverb -dvyadhikam -dvyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria