Declension table of ?dvyabhiyoga

Deva

MasculineSingularDualPlural
Nominativedvyabhiyogaḥ dvyabhiyogau dvyabhiyogāḥ
Vocativedvyabhiyoga dvyabhiyogau dvyabhiyogāḥ
Accusativedvyabhiyogam dvyabhiyogau dvyabhiyogān
Instrumentaldvyabhiyogena dvyabhiyogābhyām dvyabhiyogaiḥ dvyabhiyogebhiḥ
Dativedvyabhiyogāya dvyabhiyogābhyām dvyabhiyogebhyaḥ
Ablativedvyabhiyogāt dvyabhiyogābhyām dvyabhiyogebhyaḥ
Genitivedvyabhiyogasya dvyabhiyogayoḥ dvyabhiyogānām
Locativedvyabhiyoge dvyabhiyogayoḥ dvyabhiyogeṣu

Compound dvyabhiyoga -

Adverb -dvyabhiyogam -dvyabhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria