Declension table of ?dvyāśrayakośavṛtti

Deva

FeminineSingularDualPlural
Nominativedvyāśrayakośavṛttiḥ dvyāśrayakośavṛttī dvyāśrayakośavṛttayaḥ
Vocativedvyāśrayakośavṛtte dvyāśrayakośavṛttī dvyāśrayakośavṛttayaḥ
Accusativedvyāśrayakośavṛttim dvyāśrayakośavṛttī dvyāśrayakośavṛttīḥ
Instrumentaldvyāśrayakośavṛttyā dvyāśrayakośavṛttibhyām dvyāśrayakośavṛttibhiḥ
Dativedvyāśrayakośavṛttyai dvyāśrayakośavṛttaye dvyāśrayakośavṛttibhyām dvyāśrayakośavṛttibhyaḥ
Ablativedvyāśrayakośavṛttyāḥ dvyāśrayakośavṛtteḥ dvyāśrayakośavṛttibhyām dvyāśrayakośavṛttibhyaḥ
Genitivedvyāśrayakośavṛttyāḥ dvyāśrayakośavṛtteḥ dvyāśrayakośavṛttyoḥ dvyāśrayakośavṛttīnām
Locativedvyāśrayakośavṛttyām dvyāśrayakośavṛttau dvyāśrayakośavṛttyoḥ dvyāśrayakośavṛttiṣu

Compound dvyāśrayakośavṛtti -

Adverb -dvyāśrayakośavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria