Declension table of dvyāyuṣa

Deva

NeuterSingularDualPlural
Nominativedvyāyuṣam dvyāyuṣe dvyāyuṣāṇi
Vocativedvyāyuṣa dvyāyuṣe dvyāyuṣāṇi
Accusativedvyāyuṣam dvyāyuṣe dvyāyuṣāṇi
Instrumentaldvyāyuṣeṇa dvyāyuṣābhyām dvyāyuṣaiḥ
Dativedvyāyuṣāya dvyāyuṣābhyām dvyāyuṣebhyaḥ
Ablativedvyāyuṣāt dvyāyuṣābhyām dvyāyuṣebhyaḥ
Genitivedvyāyuṣasya dvyāyuṣayoḥ dvyāyuṣāṇām
Locativedvyāyuṣe dvyāyuṣayoḥ dvyāyuṣeṣu

Compound dvyāyuṣa -

Adverb -dvyāyuṣam -dvyāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria