Declension table of ?dvyātmaka

Deva

NeuterSingularDualPlural
Nominativedvyātmakam dvyātmake dvyātmakāni
Vocativedvyātmaka dvyātmake dvyātmakāni
Accusativedvyātmakam dvyātmake dvyātmakāni
Instrumentaldvyātmakena dvyātmakābhyām dvyātmakaiḥ
Dativedvyātmakāya dvyātmakābhyām dvyātmakebhyaḥ
Ablativedvyātmakāt dvyātmakābhyām dvyātmakebhyaḥ
Genitivedvyātmakasya dvyātmakayoḥ dvyātmakānām
Locativedvyātmake dvyātmakayoḥ dvyātmakeṣu

Compound dvyātmaka -

Adverb -dvyātmakam -dvyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria