Declension table of ?dvyāsya

Deva

NeuterSingularDualPlural
Nominativedvyāsyam dvyāsye dvyāsyāni
Vocativedvyāsya dvyāsye dvyāsyāni
Accusativedvyāsyam dvyāsye dvyāsyāni
Instrumentaldvyāsyena dvyāsyābhyām dvyāsyaiḥ
Dativedvyāsyāya dvyāsyābhyām dvyāsyebhyaḥ
Ablativedvyāsyāt dvyāsyābhyām dvyāsyebhyaḥ
Genitivedvyāsyasya dvyāsyayoḥ dvyāsyānām
Locativedvyāsye dvyāsyayoḥ dvyāsyeṣu

Compound dvyāsya -

Adverb -dvyāsyam -dvyāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria