Declension table of ?dvyārṣeya

Deva

MasculineSingularDualPlural
Nominativedvyārṣeyaḥ dvyārṣeyau dvyārṣeyāḥ
Vocativedvyārṣeya dvyārṣeyau dvyārṣeyāḥ
Accusativedvyārṣeyam dvyārṣeyau dvyārṣeyān
Instrumentaldvyārṣeyeṇa dvyārṣeyābhyām dvyārṣeyaiḥ dvyārṣeyebhiḥ
Dativedvyārṣeyāya dvyārṣeyābhyām dvyārṣeyebhyaḥ
Ablativedvyārṣeyāt dvyārṣeyābhyām dvyārṣeyebhyaḥ
Genitivedvyārṣeyasya dvyārṣeyayoḥ dvyārṣeyāṇām
Locativedvyārṣeye dvyārṣeyayoḥ dvyārṣeyeṣu

Compound dvyārṣeya -

Adverb -dvyārṣeyam -dvyārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria