Declension table of ?dvyāmuṣyāyaṇa

Deva

MasculineSingularDualPlural
Nominativedvyāmuṣyāyaṇaḥ dvyāmuṣyāyaṇau dvyāmuṣyāyaṇāḥ
Vocativedvyāmuṣyāyaṇa dvyāmuṣyāyaṇau dvyāmuṣyāyaṇāḥ
Accusativedvyāmuṣyāyaṇam dvyāmuṣyāyaṇau dvyāmuṣyāyaṇān
Instrumentaldvyāmuṣyāyaṇena dvyāmuṣyāyaṇābhyām dvyāmuṣyāyaṇaiḥ dvyāmuṣyāyaṇebhiḥ
Dativedvyāmuṣyāyaṇāya dvyāmuṣyāyaṇābhyām dvyāmuṣyāyaṇebhyaḥ
Ablativedvyāmuṣyāyaṇāt dvyāmuṣyāyaṇābhyām dvyāmuṣyāyaṇebhyaḥ
Genitivedvyāmuṣyāyaṇasya dvyāmuṣyāyaṇayoḥ dvyāmuṣyāyaṇānām
Locativedvyāmuṣyāyaṇe dvyāmuṣyāyaṇayoḥ dvyāmuṣyāyaṇeṣu

Compound dvyāmuṣyāyaṇa -

Adverb -dvyāmuṣyāyaṇam -dvyāmuṣyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria