Declension table of ?dvyāmnātā

Deva

FeminineSingularDualPlural
Nominativedvyāmnātā dvyāmnāte dvyāmnātāḥ
Vocativedvyāmnāte dvyāmnāte dvyāmnātāḥ
Accusativedvyāmnātām dvyāmnāte dvyāmnātāḥ
Instrumentaldvyāmnātayā dvyāmnātābhyām dvyāmnātābhiḥ
Dativedvyāmnātāyai dvyāmnātābhyām dvyāmnātābhyaḥ
Ablativedvyāmnātāyāḥ dvyāmnātābhyām dvyāmnātābhyaḥ
Genitivedvyāmnātāyāḥ dvyāmnātayoḥ dvyāmnātānām
Locativedvyāmnātāyām dvyāmnātayoḥ dvyāmnātāsu

Adverb -dvyāmnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria