Declension table of ?dvyāhikī

Deva

FeminineSingularDualPlural
Nominativedvyāhikī dvyāhikyau dvyāhikyaḥ
Vocativedvyāhiki dvyāhikyau dvyāhikyaḥ
Accusativedvyāhikīm dvyāhikyau dvyāhikīḥ
Instrumentaldvyāhikyā dvyāhikībhyām dvyāhikībhiḥ
Dativedvyāhikyai dvyāhikībhyām dvyāhikībhyaḥ
Ablativedvyāhikyāḥ dvyāhikībhyām dvyāhikībhyaḥ
Genitivedvyāhikyāḥ dvyāhikyoḥ dvyāhikīnām
Locativedvyāhikyām dvyāhikyoḥ dvyāhikīṣu

Compound dvyāhiki - dvyāhikī -

Adverb -dvyāhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria