Declension table of dvyāhika

Deva

NeuterSingularDualPlural
Nominativedvyāhikam dvyāhike dvyāhikāni
Vocativedvyāhika dvyāhike dvyāhikāni
Accusativedvyāhikam dvyāhike dvyāhikāni
Instrumentaldvyāhikena dvyāhikābhyām dvyāhikaiḥ
Dativedvyāhikāya dvyāhikābhyām dvyāhikebhyaḥ
Ablativedvyāhikāt dvyāhikābhyām dvyāhikebhyaḥ
Genitivedvyāhikasya dvyāhikayoḥ dvyāhikānām
Locativedvyāhike dvyāhikayoḥ dvyāhikeṣu

Compound dvyāhika -

Adverb -dvyāhikam -dvyāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria