Declension table of ?dvyāhāvā

Deva

FeminineSingularDualPlural
Nominativedvyāhāvā dvyāhāve dvyāhāvāḥ
Vocativedvyāhāve dvyāhāve dvyāhāvāḥ
Accusativedvyāhāvām dvyāhāve dvyāhāvāḥ
Instrumentaldvyāhāvayā dvyāhāvābhyām dvyāhāvābhiḥ
Dativedvyāhāvāyai dvyāhāvābhyām dvyāhāvābhyaḥ
Ablativedvyāhāvāyāḥ dvyāhāvābhyām dvyāhāvābhyaḥ
Genitivedvyāhāvāyāḥ dvyāhāvayoḥ dvyāhāvānām
Locativedvyāhāvāyām dvyāhāvayoḥ dvyāhāvāsu

Adverb -dvyāhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria