Declension table of ?dvyāhāva

Deva

MasculineSingularDualPlural
Nominativedvyāhāvaḥ dvyāhāvau dvyāhāvāḥ
Vocativedvyāhāva dvyāhāvau dvyāhāvāḥ
Accusativedvyāhāvam dvyāhāvau dvyāhāvān
Instrumentaldvyāhāvena dvyāhāvābhyām dvyāhāvaiḥ dvyāhāvebhiḥ
Dativedvyāhāvāya dvyāhāvābhyām dvyāhāvebhyaḥ
Ablativedvyāhāvāt dvyāhāvābhyām dvyāhāvebhyaḥ
Genitivedvyāhāvasya dvyāhāvayoḥ dvyāhāvānām
Locativedvyāhāve dvyāhāvayoḥ dvyāhāveṣu

Compound dvyāhāva -

Adverb -dvyāhāvam -dvyāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria