Declension table of ?dvyācitā

Deva

FeminineSingularDualPlural
Nominativedvyācitā dvyācite dvyācitāḥ
Vocativedvyācite dvyācite dvyācitāḥ
Accusativedvyācitām dvyācite dvyācitāḥ
Instrumentaldvyācitayā dvyācitābhyām dvyācitābhiḥ
Dativedvyācitāyai dvyācitābhyām dvyācitābhyaḥ
Ablativedvyācitāyāḥ dvyācitābhyām dvyācitābhyaḥ
Genitivedvyācitāyāḥ dvyācitayoḥ dvyācitānām
Locativedvyācitāyām dvyācitayoḥ dvyācitāsu

Adverb -dvyācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria