Declension table of ?dvyāḍhakika

Deva

MasculineSingularDualPlural
Nominativedvyāḍhakikaḥ dvyāḍhakikau dvyāḍhakikāḥ
Vocativedvyāḍhakika dvyāḍhakikau dvyāḍhakikāḥ
Accusativedvyāḍhakikam dvyāḍhakikau dvyāḍhakikān
Instrumentaldvyāḍhakikena dvyāḍhakikābhyām dvyāḍhakikaiḥ dvyāḍhakikebhiḥ
Dativedvyāḍhakikāya dvyāḍhakikābhyām dvyāḍhakikebhyaḥ
Ablativedvyāḍhakikāt dvyāḍhakikābhyām dvyāḍhakikebhyaḥ
Genitivedvyāḍhakikasya dvyāḍhakikayoḥ dvyāḍhakikānām
Locativedvyāḍhakike dvyāḍhakikayoḥ dvyāḍhakikeṣu

Compound dvyāḍhakika -

Adverb -dvyāḍhakikam -dvyāḍhakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria