Declension table of ?dvyāḍhaka

Deva

NeuterSingularDualPlural
Nominativedvyāḍhakam dvyāḍhake dvyāḍhakāni
Vocativedvyāḍhaka dvyāḍhake dvyāḍhakāni
Accusativedvyāḍhakam dvyāḍhake dvyāḍhakāni
Instrumentaldvyāḍhakena dvyāḍhakābhyām dvyāḍhakaiḥ
Dativedvyāḍhakāya dvyāḍhakābhyām dvyāḍhakebhyaḥ
Ablativedvyāḍhakāt dvyāḍhakābhyām dvyāḍhakebhyaḥ
Genitivedvyāḍhakasya dvyāḍhakayoḥ dvyāḍhakānām
Locativedvyāḍhake dvyāḍhakayoḥ dvyāḍhakeṣu

Compound dvyāḍhaka -

Adverb -dvyāḍhakam -dvyāḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria