Declension table of ?dvyāḍhaka

Deva

MasculineSingularDualPlural
Nominativedvyāḍhakaḥ dvyāḍhakau dvyāḍhakāḥ
Vocativedvyāḍhaka dvyāḍhakau dvyāḍhakāḥ
Accusativedvyāḍhakam dvyāḍhakau dvyāḍhakān
Instrumentaldvyāḍhakena dvyāḍhakābhyām dvyāḍhakaiḥ dvyāḍhakebhiḥ
Dativedvyāḍhakāya dvyāḍhakābhyām dvyāḍhakebhyaḥ
Ablativedvyāḍhakāt dvyāḍhakābhyām dvyāḍhakebhyaḥ
Genitivedvyāḍhakasya dvyāḍhakayoḥ dvyāḍhakānām
Locativedvyāḍhake dvyāḍhakayoḥ dvyāḍhakeṣu

Compound dvyāḍhaka -

Adverb -dvyāḍhakam -dvyāḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria