Declension table of ?dvyaṣṭasahasra

Deva

NeuterSingularDualPlural
Nominativedvyaṣṭasahasram dvyaṣṭasahasre dvyaṣṭasahasrāṇi
Vocativedvyaṣṭasahasra dvyaṣṭasahasre dvyaṣṭasahasrāṇi
Accusativedvyaṣṭasahasram dvyaṣṭasahasre dvyaṣṭasahasrāṇi
Instrumentaldvyaṣṭasahasreṇa dvyaṣṭasahasrābhyām dvyaṣṭasahasraiḥ
Dativedvyaṣṭasahasrāya dvyaṣṭasahasrābhyām dvyaṣṭasahasrebhyaḥ
Ablativedvyaṣṭasahasrāt dvyaṣṭasahasrābhyām dvyaṣṭasahasrebhyaḥ
Genitivedvyaṣṭasahasrasya dvyaṣṭasahasrayoḥ dvyaṣṭasahasrāṇām
Locativedvyaṣṭasahasre dvyaṣṭasahasrayoḥ dvyaṣṭasahasreṣu

Compound dvyaṣṭasahasra -

Adverb -dvyaṣṭasahasram -dvyaṣṭasahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria