Declension table of ?dvyaṣṭasāhasra

Deva

NeuterSingularDualPlural
Nominativedvyaṣṭasāhasram dvyaṣṭasāhasre dvyaṣṭasāhasrāṇi
Vocativedvyaṣṭasāhasra dvyaṣṭasāhasre dvyaṣṭasāhasrāṇi
Accusativedvyaṣṭasāhasram dvyaṣṭasāhasre dvyaṣṭasāhasrāṇi
Instrumentaldvyaṣṭasāhasreṇa dvyaṣṭasāhasrābhyām dvyaṣṭasāhasraiḥ
Dativedvyaṣṭasāhasrāya dvyaṣṭasāhasrābhyām dvyaṣṭasāhasrebhyaḥ
Ablativedvyaṣṭasāhasrāt dvyaṣṭasāhasrābhyām dvyaṣṭasāhasrebhyaḥ
Genitivedvyaṣṭasāhasrasya dvyaṣṭasāhasrayoḥ dvyaṣṭasāhasrāṇām
Locativedvyaṣṭasāhasre dvyaṣṭasāhasrayoḥ dvyaṣṭasāhasreṣu

Compound dvyaṣṭasāhasra -

Adverb -dvyaṣṭasāhasram -dvyaṣṭasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria