Declension table of dvyaṣṭa

Deva

NeuterSingularDualPlural
Nominativedvyaṣṭam dvyaṣṭe dvyaṣṭāni
Vocativedvyaṣṭa dvyaṣṭe dvyaṣṭāni
Accusativedvyaṣṭam dvyaṣṭe dvyaṣṭāni
Instrumentaldvyaṣṭena dvyaṣṭābhyām dvyaṣṭaiḥ
Dativedvyaṣṭāya dvyaṣṭābhyām dvyaṣṭebhyaḥ
Ablativedvyaṣṭāt dvyaṣṭābhyām dvyaṣṭebhyaḥ
Genitivedvyaṣṭasya dvyaṣṭayoḥ dvyaṣṭānām
Locativedvyaṣṭe dvyaṣṭayoḥ dvyaṣṭeṣu

Compound dvyaṣṭa -

Adverb -dvyaṣṭam -dvyaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria