Declension table of ?dvyaṇuka

Deva

NeuterSingularDualPlural
Nominativedvyaṇukam dvyaṇuke dvyaṇukāni
Vocativedvyaṇuka dvyaṇuke dvyaṇukāni
Accusativedvyaṇukam dvyaṇuke dvyaṇukāni
Instrumentaldvyaṇukena dvyaṇukābhyām dvyaṇukaiḥ
Dativedvyaṇukāya dvyaṇukābhyām dvyaṇukebhyaḥ
Ablativedvyaṇukāt dvyaṇukābhyām dvyaṇukebhyaḥ
Genitivedvyaṇukasya dvyaṇukayoḥ dvyaṇukānām
Locativedvyaṇuke dvyaṇukayoḥ dvyaṇukeṣu

Compound dvyaṇuka -

Adverb -dvyaṇukam -dvyaṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria