Declension table of ?dvyaṃśa

Deva

NeuterSingularDualPlural
Nominativedvyaṃśam dvyaṃśe dvyaṃśāni
Vocativedvyaṃśa dvyaṃśe dvyaṃśāni
Accusativedvyaṃśam dvyaṃśe dvyaṃśāni
Instrumentaldvyaṃśena dvyaṃśābhyām dvyaṃśaiḥ
Dativedvyaṃśāya dvyaṃśābhyām dvyaṃśebhyaḥ
Ablativedvyaṃśāt dvyaṃśābhyām dvyaṃśebhyaḥ
Genitivedvyaṃśasya dvyaṃśayoḥ dvyaṃśānām
Locativedvyaṃśe dvyaṃśayoḥ dvyaṃśeṣu

Compound dvyaṃśa -

Adverb -dvyaṃśam -dvyaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria