Declension table of ?dvyṛca

Deva

MasculineSingularDualPlural
Nominativedvyṛcaḥ dvyṛcau dvyṛcāḥ
Vocativedvyṛca dvyṛcau dvyṛcāḥ
Accusativedvyṛcam dvyṛcau dvyṛcān
Instrumentaldvyṛcena dvyṛcābhyām dvyṛcaiḥ dvyṛcebhiḥ
Dativedvyṛcāya dvyṛcābhyām dvyṛcebhyaḥ
Ablativedvyṛcāt dvyṛcābhyām dvyṛcebhyaḥ
Genitivedvyṛcasya dvyṛcayoḥ dvyṛcānām
Locativedvyṛce dvyṛcayoḥ dvyṛceṣu

Compound dvyṛca -

Adverb -dvyṛcam -dvyṛcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria