Declension table of ?dviśūlā

Deva

FeminineSingularDualPlural
Nominativedviśūlā dviśūle dviśūlāḥ
Vocativedviśūle dviśūle dviśūlāḥ
Accusativedviśūlām dviśūle dviśūlāḥ
Instrumentaldviśūlayā dviśūlābhyām dviśūlābhiḥ
Dativedviśūlāyai dviśūlābhyām dviśūlābhyaḥ
Ablativedviśūlāyāḥ dviśūlābhyām dviśūlābhyaḥ
Genitivedviśūlāyāḥ dviśūlayoḥ dviśūlānām
Locativedviśūlāyām dviśūlayoḥ dviśūlāsu

Adverb -dviśūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria