Declension table of ?dviśūla

Deva

NeuterSingularDualPlural
Nominativedviśūlam dviśūle dviśūlāni
Vocativedviśūla dviśūle dviśūlāni
Accusativedviśūlam dviśūle dviśūlāni
Instrumentaldviśūlena dviśūlābhyām dviśūlaiḥ
Dativedviśūlāya dviśūlābhyām dviśūlebhyaḥ
Ablativedviśūlāt dviśūlābhyām dviśūlebhyaḥ
Genitivedviśūlasya dviśūlayoḥ dviśūlānām
Locativedviśūle dviśūlayoḥ dviśūleṣu

Compound dviśūla -

Adverb -dviśūlam -dviśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria