Declension table of ?dviśūla

Deva

MasculineSingularDualPlural
Nominativedviśūlaḥ dviśūlau dviśūlāḥ
Vocativedviśūla dviśūlau dviśūlāḥ
Accusativedviśūlam dviśūlau dviśūlān
Instrumentaldviśūlena dviśūlābhyām dviśūlaiḥ dviśūlebhiḥ
Dativedviśūlāya dviśūlābhyām dviśūlebhyaḥ
Ablativedviśūlāt dviśūlābhyām dviśūlebhyaḥ
Genitivedviśūlasya dviśūlayoḥ dviśūlānām
Locativedviśūle dviśūlayoḥ dviśūleṣu

Compound dviśūla -

Adverb -dviśūlam -dviśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria