Declension table of ?dviśuklavatā

Deva

FeminineSingularDualPlural
Nominativedviśuklavatā dviśuklavate dviśuklavatāḥ
Vocativedviśuklavate dviśuklavate dviśuklavatāḥ
Accusativedviśuklavatām dviśuklavate dviśuklavatāḥ
Instrumentaldviśuklavatayā dviśuklavatābhyām dviśuklavatābhiḥ
Dativedviśuklavatāyai dviśuklavatābhyām dviśuklavatābhyaḥ
Ablativedviśuklavatāyāḥ dviśuklavatābhyām dviśuklavatābhyaḥ
Genitivedviśuklavatāyāḥ dviśuklavatayoḥ dviśuklavatānām
Locativedviśuklavatāyām dviśuklavatayoḥ dviśuklavatāsu

Adverb -dviśuklavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria