Declension table of ?dviśuklavat

Deva

MasculineSingularDualPlural
Nominativedviśuklavān dviśuklavantau dviśuklavantaḥ
Vocativedviśuklavan dviśuklavantau dviśuklavantaḥ
Accusativedviśuklavantam dviśuklavantau dviśuklavataḥ
Instrumentaldviśuklavatā dviśuklavadbhyām dviśuklavadbhiḥ
Dativedviśuklavate dviśuklavadbhyām dviśuklavadbhyaḥ
Ablativedviśuklavataḥ dviśuklavadbhyām dviśuklavadbhyaḥ
Genitivedviśuklavataḥ dviśuklavatoḥ dviśuklavatām
Locativedviśuklavati dviśuklavatoḥ dviśuklavatsu

Compound dviśuklavat -

Adverb -dviśuklavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria