Declension table of ?dviśukla

Deva

MasculineSingularDualPlural
Nominativedviśuklaḥ dviśuklau dviśuklāḥ
Vocativedviśukla dviśuklau dviśuklāḥ
Accusativedviśuklam dviśuklau dviśuklān
Instrumentaldviśuklena dviśuklābhyām dviśuklaiḥ dviśuklebhiḥ
Dativedviśuklāya dviśuklābhyām dviśuklebhyaḥ
Ablativedviśuklāt dviśuklābhyām dviśuklebhyaḥ
Genitivedviśuklasya dviśuklayoḥ dviśuklānām
Locativedviśukle dviśuklayoḥ dviśukleṣu

Compound dviśukla -

Adverb -dviśuklam -dviśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria