Declension table of ?dviśikhā

Deva

FeminineSingularDualPlural
Nominativedviśikhā dviśikhe dviśikhāḥ
Vocativedviśikhe dviśikhe dviśikhāḥ
Accusativedviśikhām dviśikhe dviśikhāḥ
Instrumentaldviśikhayā dviśikhābhyām dviśikhābhiḥ
Dativedviśikhāyai dviśikhābhyām dviśikhābhyaḥ
Ablativedviśikhāyāḥ dviśikhābhyām dviśikhābhyaḥ
Genitivedviśikhāyāḥ dviśikhayoḥ dviśikhānām
Locativedviśikhāyām dviśikhayoḥ dviśikhāsu

Adverb -dviśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria