Declension table of ?dviśikha

Deva

NeuterSingularDualPlural
Nominativedviśikham dviśikhe dviśikhāni
Vocativedviśikha dviśikhe dviśikhāni
Accusativedviśikham dviśikhe dviśikhāni
Instrumentaldviśikhena dviśikhābhyām dviśikhaiḥ
Dativedviśikhāya dviśikhābhyām dviśikhebhyaḥ
Ablativedviśikhāt dviśikhābhyām dviśikhebhyaḥ
Genitivedviśikhasya dviśikhayoḥ dviśikhānām
Locativedviśikhe dviśikhayoḥ dviśikheṣu

Compound dviśikha -

Adverb -dviśikham -dviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria