Declension table of ?dviśīrṣaka

Deva

NeuterSingularDualPlural
Nominativedviśīrṣakam dviśīrṣake dviśīrṣakāṇi
Vocativedviśīrṣaka dviśīrṣake dviśīrṣakāṇi
Accusativedviśīrṣakam dviśīrṣake dviśīrṣakāṇi
Instrumentaldviśīrṣakeṇa dviśīrṣakābhyām dviśīrṣakaiḥ
Dativedviśīrṣakāya dviśīrṣakābhyām dviśīrṣakebhyaḥ
Ablativedviśīrṣakāt dviśīrṣakābhyām dviśīrṣakebhyaḥ
Genitivedviśīrṣakasya dviśīrṣakayoḥ dviśīrṣakāṇām
Locativedviśīrṣake dviśīrṣakayoḥ dviśīrṣakeṣu

Compound dviśīrṣaka -

Adverb -dviśīrṣakam -dviśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria