Declension table of ?dviśīrṣā

Deva

FeminineSingularDualPlural
Nominativedviśīrṣā dviśīrṣe dviśīrṣāḥ
Vocativedviśīrṣe dviśīrṣe dviśīrṣāḥ
Accusativedviśīrṣām dviśīrṣe dviśīrṣāḥ
Instrumentaldviśīrṣayā dviśīrṣābhyām dviśīrṣābhiḥ
Dativedviśīrṣāyai dviśīrṣābhyām dviśīrṣābhyaḥ
Ablativedviśīrṣāyāḥ dviśīrṣābhyām dviśīrṣābhyaḥ
Genitivedviśīrṣāyāḥ dviśīrṣayoḥ dviśīrṣāṇām
Locativedviśīrṣāyām dviśīrṣayoḥ dviśīrṣāsu

Adverb -dviśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria