Declension table of ?dviśīrṣa

Deva

NeuterSingularDualPlural
Nominativedviśīrṣam dviśīrṣe dviśīrṣāṇi
Vocativedviśīrṣa dviśīrṣe dviśīrṣāṇi
Accusativedviśīrṣam dviśīrṣe dviśīrṣāṇi
Instrumentaldviśīrṣeṇa dviśīrṣābhyām dviśīrṣaiḥ
Dativedviśīrṣāya dviśīrṣābhyām dviśīrṣebhyaḥ
Ablativedviśīrṣāt dviśīrṣābhyām dviśīrṣebhyaḥ
Genitivedviśīrṣasya dviśīrṣayoḥ dviśīrṣāṇām
Locativedviśīrṣe dviśīrṣayoḥ dviśīrṣeṣu

Compound dviśīrṣa -

Adverb -dviśīrṣam -dviśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria